Astrology News Desk: In Sanatan Dharma, 16 days of the year are dedicated to the ancestors, which is known as Pitru Paksha or Shraddha Paksha. During this time, people remember their ancestors and perform their Shraddha, Tarpan and Pinddaan. It is believed that by doing this, the ancestors become happy and bless them. According to the Panchang, the Krishna Paksha of the month of Ashwin is dedicated to the ancestors.
To liberate your ancestors, you must perform their tarpan and pinddaan during this time. This time Pitru Paksha has started today i.e. Wednesday, 18 September and it will end on 2 October. During this time, if Pitru Sukta is recited, then one gets rid of Pitrudosha and the ancestors do not have to wander in the ghost world, so today we have brought this miraculous recitation for you.
Recitation of Pitru Suktam-
Uditām avar utparas unmadhyamaḥ pitrāḥ somyaḥ.
असुम यऽ इयुर-व्रका इतज्ञास्ते नो वन्तु पित्रो हवेष॥
Angiraso nah pitro navgva atharvano bhrigavah somyasah.
Teshaam vayam sumato yajniyanam api bhadre soumanse syam.
Yeh Nah Purve Pitrah Somyaso ’Nuhire Sompitham Vasistha.
Tebhir Yam: Sarraano Havishya Ushanna Ushadbhi: Pratikamam Attu॥
Tvam Som Pra Chikito Manisha Tvam Rajishtham Anu Neshi Pantham.
Tav praneeti pitro na deveshu ratnam abhajant dhirah.
Tvaya Hi Nah Pitrah Som Purve Karmani Chakrah Pavman Dheeraah.
वन्वन अवताह परिदिहिन ऽरपूर्नु वीरेभीः अश्वाईह मघवा भावा नह॥
त्वं सोम पित्रभिः स्विविदानो ऽनु द्वाव-प्रथिवीऽ आ तातंथ.
Tasmai ta indo havisha vidhem vayam syam patayo rayanaam.
Barhishadh pitarh utya-rvagima vo havya chakrima jushadhwam.
Ta aagat avasa shaantme naatha naah sanyor rapo dadhat॥
अहां पित्रंत सुविद्त्रां ऽवित्सी नपातं च विक्रमान् च विश्नोः।
बरहिषादो ये स्वधाया सुतस्य भाजन्त पित्वः तऽ इहागमिष्ठा॥
Upahuta: Pitr: Somyaso Barhishyeshu Nidhishu Priyaeshu.
Ta aa gamantu ta ih sruvantu adhi bruvantu te ऽvantu-asman॥
आ यंतु नः पितरः सोम्यासो अग्निष्वत्ताह पाठिभी-र्देवायानः।
Asmin Yajne Swadhaya Madanto ऽdhi Bruvantu Te ऽvantu-asman॥
अग्निष्वत्ताह पितर एह गच्चत सदःसदः सदत सु-प्रनीतयः.
Atta havinshi prayatani barhishya-tha rayim sarva-veeram dadhatan॥
These agnishwattas, these agnishwatta medhi divas, swadhya madayante.
Tebhyah swaraad-sunitim etam yatha-vasham tanvam kalpayati.
अग्निष्वत्तां इतुमतो हवामहे नाराशं-से सोमपित्हं यऽ अशुः।
Te no viprasah suhwa bhavantu vayam syam patayo rayinaam.
आच्या जनु दक्षिनतो निषद्य इमम् यज्ञान्म अभी ग्रिनीत विश्वे।
Ma Hinsishta Pitrah Ken Chinno Yadva Aag: Purushata Karam.
असीनासोऽ अरूनिनाम् उपस्थे रायिम धत्त दाशुषे मर्ट्ययाय.
Putrebhyah pitarh tasya vasvah prayachchat ta ih urjam dadhat.